Declension table of ?caṇamāna

Deva

MasculineSingularDualPlural
Nominativecaṇamānaḥ caṇamānau caṇamānāḥ
Vocativecaṇamāna caṇamānau caṇamānāḥ
Accusativecaṇamānam caṇamānau caṇamānān
Instrumentalcaṇamānena caṇamānābhyām caṇamānaiḥ caṇamānebhiḥ
Dativecaṇamānāya caṇamānābhyām caṇamānebhyaḥ
Ablativecaṇamānāt caṇamānābhyām caṇamānebhyaḥ
Genitivecaṇamānasya caṇamānayoḥ caṇamānānām
Locativecaṇamāne caṇamānayoḥ caṇamāneṣu

Compound caṇamāna -

Adverb -caṇamānam -caṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria