Declension table of ?caṇamāna

Deva

NeuterSingularDualPlural
Nominativecaṇamānam caṇamāne caṇamānāni
Vocativecaṇamāna caṇamāne caṇamānāni
Accusativecaṇamānam caṇamāne caṇamānāni
Instrumentalcaṇamānena caṇamānābhyām caṇamānaiḥ
Dativecaṇamānāya caṇamānābhyām caṇamānebhyaḥ
Ablativecaṇamānāt caṇamānābhyām caṇamānebhyaḥ
Genitivecaṇamānasya caṇamānayoḥ caṇamānānām
Locativecaṇamāne caṇamānayoḥ caṇamāneṣu

Compound caṇamāna -

Adverb -caṇamānam -caṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria