Declension table of ?caṇyamāna

Deva

NeuterSingularDualPlural
Nominativecaṇyamānam caṇyamāne caṇyamānāni
Vocativecaṇyamāna caṇyamāne caṇyamānāni
Accusativecaṇyamānam caṇyamāne caṇyamānāni
Instrumentalcaṇyamānena caṇyamānābhyām caṇyamānaiḥ
Dativecaṇyamānāya caṇyamānābhyām caṇyamānebhyaḥ
Ablativecaṇyamānāt caṇyamānābhyām caṇyamānebhyaḥ
Genitivecaṇyamānasya caṇyamānayoḥ caṇyamānānām
Locativecaṇyamāne caṇyamānayoḥ caṇyamāneṣu

Compound caṇyamāna -

Adverb -caṇyamānam -caṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria