Declension table of ?caṇtavat

Deva

MasculineSingularDualPlural
Nominativecaṇtavān caṇtavantau caṇtavantaḥ
Vocativecaṇtavan caṇtavantau caṇtavantaḥ
Accusativecaṇtavantam caṇtavantau caṇtavataḥ
Instrumentalcaṇtavatā caṇtavadbhyām caṇtavadbhiḥ
Dativecaṇtavate caṇtavadbhyām caṇtavadbhyaḥ
Ablativecaṇtavataḥ caṇtavadbhyām caṇtavadbhyaḥ
Genitivecaṇtavataḥ caṇtavatoḥ caṇtavatām
Locativecaṇtavati caṇtavatoḥ caṇtavatsu

Compound caṇtavat -

Adverb -caṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria