Declension table of ?caṇitavya

Deva

MasculineSingularDualPlural
Nominativecaṇitavyaḥ caṇitavyau caṇitavyāḥ
Vocativecaṇitavya caṇitavyau caṇitavyāḥ
Accusativecaṇitavyam caṇitavyau caṇitavyān
Instrumentalcaṇitavyena caṇitavyābhyām caṇitavyaiḥ caṇitavyebhiḥ
Dativecaṇitavyāya caṇitavyābhyām caṇitavyebhyaḥ
Ablativecaṇitavyāt caṇitavyābhyām caṇitavyebhyaḥ
Genitivecaṇitavyasya caṇitavyayoḥ caṇitavyānām
Locativecaṇitavye caṇitavyayoḥ caṇitavyeṣu

Compound caṇitavya -

Adverb -caṇitavyam -caṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria