Declension table of ?caṇyamāna

Deva

MasculineSingularDualPlural
Nominativecaṇyamānaḥ caṇyamānau caṇyamānāḥ
Vocativecaṇyamāna caṇyamānau caṇyamānāḥ
Accusativecaṇyamānam caṇyamānau caṇyamānān
Instrumentalcaṇyamānena caṇyamānābhyām caṇyamānaiḥ caṇyamānebhiḥ
Dativecaṇyamānāya caṇyamānābhyām caṇyamānebhyaḥ
Ablativecaṇyamānāt caṇyamānābhyām caṇyamānebhyaḥ
Genitivecaṇyamānasya caṇyamānayoḥ caṇyamānānām
Locativecaṇyamāne caṇyamānayoḥ caṇyamāneṣu

Compound caṇyamāna -

Adverb -caṇyamānam -caṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria