Conjugation tables of ?bībh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbībhāmi bībhāvaḥ bībhāmaḥ
Secondbībhasi bībhathaḥ bībhatha
Thirdbībhati bībhataḥ bībhanti


MiddleSingularDualPlural
Firstbībhe bībhāvahe bībhāmahe
Secondbībhase bībhethe bībhadhve
Thirdbībhate bībhete bībhante


PassiveSingularDualPlural
Firstbībhye bībhyāvahe bībhyāmahe
Secondbībhyase bībhyethe bībhyadhve
Thirdbībhyate bībhyete bībhyante


Imperfect

ActiveSingularDualPlural
Firstabībham abībhāva abībhāma
Secondabībhaḥ abībhatam abībhata
Thirdabībhat abībhatām abībhan


MiddleSingularDualPlural
Firstabībhe abībhāvahi abībhāmahi
Secondabībhathāḥ abībhethām abībhadhvam
Thirdabībhata abībhetām abībhanta


PassiveSingularDualPlural
Firstabībhye abībhyāvahi abībhyāmahi
Secondabībhyathāḥ abībhyethām abībhyadhvam
Thirdabībhyata abībhyetām abībhyanta


Optative

ActiveSingularDualPlural
Firstbībheyam bībheva bībhema
Secondbībheḥ bībhetam bībheta
Thirdbībhet bībhetām bībheyuḥ


MiddleSingularDualPlural
Firstbībheya bībhevahi bībhemahi
Secondbībhethāḥ bībheyāthām bībhedhvam
Thirdbībheta bībheyātām bībheran


PassiveSingularDualPlural
Firstbībhyeya bībhyevahi bībhyemahi
Secondbībhyethāḥ bībhyeyāthām bībhyedhvam
Thirdbībhyeta bībhyeyātām bībhyeran


Imperative

ActiveSingularDualPlural
Firstbībhāni bībhāva bībhāma
Secondbībha bībhatam bībhata
Thirdbībhatu bībhatām bībhantu


MiddleSingularDualPlural
Firstbībhai bībhāvahai bībhāmahai
Secondbībhasva bībhethām bībhadhvam
Thirdbībhatām bībhetām bībhantām


PassiveSingularDualPlural
Firstbībhyai bībhyāvahai bībhyāmahai
Secondbībhyasva bībhyethām bībhyadhvam
Thirdbībhyatām bībhyetām bībhyantām


Future

ActiveSingularDualPlural
Firstbībhiṣyāmi bībhiṣyāvaḥ bībhiṣyāmaḥ
Secondbībhiṣyasi bībhiṣyathaḥ bībhiṣyatha
Thirdbībhiṣyati bībhiṣyataḥ bībhiṣyanti


MiddleSingularDualPlural
Firstbībhiṣye bībhiṣyāvahe bībhiṣyāmahe
Secondbībhiṣyase bībhiṣyethe bībhiṣyadhve
Thirdbībhiṣyate bībhiṣyete bībhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbībhitāsmi bībhitāsvaḥ bībhitāsmaḥ
Secondbībhitāsi bībhitāsthaḥ bībhitāstha
Thirdbībhitā bībhitārau bībhitāraḥ


Perfect

ActiveSingularDualPlural
Firstbibībha bibībhiva bibībhima
Secondbibībhitha bibībhathuḥ bibībha
Thirdbibībha bibībhatuḥ bibībhuḥ


MiddleSingularDualPlural
Firstbibībhe bibībhivahe bibībhimahe
Secondbibībhiṣe bibībhāthe bibībhidhve
Thirdbibībhe bibībhāte bibībhire


Benedictive

ActiveSingularDualPlural
Firstbībhyāsam bībhyāsva bībhyāsma
Secondbībhyāḥ bībhyāstam bībhyāsta
Thirdbībhyāt bībhyāstām bībhyāsuḥ

Participles

Past Passive Participle
bībdha m. n. bībdhā f.

Past Active Participle
bībdhavat m. n. bībdhavatī f.

Present Active Participle
bībhat m. n. bībhantī f.

Present Middle Participle
bībhamāna m. n. bībhamānā f.

Present Passive Participle
bībhyamāna m. n. bībhyamānā f.

Future Active Participle
bībhiṣyat m. n. bībhiṣyantī f.

Future Middle Participle
bībhiṣyamāṇa m. n. bībhiṣyamāṇā f.

Future Passive Participle
bībhitavya m. n. bībhitavyā f.

Future Passive Participle
bībhya m. n. bībhyā f.

Future Passive Participle
bībhanīya m. n. bībhanīyā f.

Perfect Active Participle
bibībhvas m. n. bibībhuṣī f.

Perfect Middle Participle
bibībhāna m. n. bibībhānā f.

Indeclinable forms

Infinitive
bībhitum

Absolutive
bībdhvā

Absolutive
-bībhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria