तिङन्तावली ?बीभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबीभति बीभतः बीभन्ति
मध्यमबीभसि बीभथः बीभथ
उत्तमबीभामि बीभावः बीभामः


आत्मनेपदेएकद्विबहु
प्रथमबीभते बीभेते बीभन्ते
मध्यमबीभसे बीभेथे बीभध्वे
उत्तमबीभे बीभावहे बीभामहे


कर्मणिएकद्विबहु
प्रथमबीभ्यते बीभ्येते बीभ्यन्ते
मध्यमबीभ्यसे बीभ्येथे बीभ्यध्वे
उत्तमबीभ्ये बीभ्यावहे बीभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबीभत् अबीभताम् अबीभन्
मध्यमअबीभः अबीभतम् अबीभत
उत्तमअबीभम् अबीभाव अबीभाम


आत्मनेपदेएकद्विबहु
प्रथमअबीभत अबीभेताम् अबीभन्त
मध्यमअबीभथाः अबीभेथाम् अबीभध्वम्
उत्तमअबीभे अबीभावहि अबीभामहि


कर्मणिएकद्विबहु
प्रथमअबीभ्यत अबीभ्येताम् अबीभ्यन्त
मध्यमअबीभ्यथाः अबीभ्येथाम् अबीभ्यध्वम्
उत्तमअबीभ्ये अबीभ्यावहि अबीभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबीभेत् बीभेताम् बीभेयुः
मध्यमबीभेः बीभेतम् बीभेत
उत्तमबीभेयम् बीभेव बीभेम


आत्मनेपदेएकद्विबहु
प्रथमबीभेत बीभेयाताम् बीभेरन्
मध्यमबीभेथाः बीभेयाथाम् बीभेध्वम्
उत्तमबीभेय बीभेवहि बीभेमहि


कर्मणिएकद्विबहु
प्रथमबीभ्येत बीभ्येयाताम् बीभ्येरन्
मध्यमबीभ्येथाः बीभ्येयाथाम् बीभ्येध्वम्
उत्तमबीभ्येय बीभ्येवहि बीभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबीभतु बीभताम् बीभन्तु
मध्यमबीभ बीभतम् बीभत
उत्तमबीभानि बीभाव बीभाम


आत्मनेपदेएकद्विबहु
प्रथमबीभताम् बीभेताम् बीभन्ताम्
मध्यमबीभस्व बीभेथाम् बीभध्वम्
उत्तमबीभै बीभावहै बीभामहै


कर्मणिएकद्विबहु
प्रथमबीभ्यताम् बीभ्येताम् बीभ्यन्ताम्
मध्यमबीभ्यस्व बीभ्येथाम् बीभ्यध्वम्
उत्तमबीभ्यै बीभ्यावहै बीभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबीभिष्यति बीभिष्यतः बीभिष्यन्ति
मध्यमबीभिष्यसि बीभिष्यथः बीभिष्यथ
उत्तमबीभिष्यामि बीभिष्यावः बीभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबीभिष्यते बीभिष्येते बीभिष्यन्ते
मध्यमबीभिष्यसे बीभिष्येथे बीभिष्यध्वे
उत्तमबीभिष्ये बीभिष्यावहे बीभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबीभिता बीभितारौ बीभितारः
मध्यमबीभितासि बीभितास्थः बीभितास्थ
उत्तमबीभितास्मि बीभितास्वः बीभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिबीभ बिबीभतुः बिबीभुः
मध्यमबिबीभिथ बिबीभथुः बिबीभ
उत्तमबिबीभ बिबीभिव बिबीभिम


आत्मनेपदेएकद्विबहु
प्रथमबिबीभे बिबीभाते बिबीभिरे
मध्यमबिबीभिषे बिबीभाथे बिबीभिध्वे
उत्तमबिबीभे बिबीभिवहे बिबीभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबीभ्यात् बीभ्यास्ताम् बीभ्यासुः
मध्यमबीभ्याः बीभ्यास्तम् बीभ्यास्त
उत्तमबीभ्यासम् बीभ्यास्व बीभ्यास्म

कृदन्त

क्त
बीब्ध m. n. बीब्धा f.

क्तवतु
बीब्धवत् m. n. बीब्धवती f.

शतृ
बीभत् m. n. बीभन्ती f.

शानच्
बीभमान m. n. बीभमाना f.

शानच् कर्मणि
बीभ्यमान m. n. बीभ्यमाना f.

लुडादेश पर
बीभिष्यत् m. n. बीभिष्यन्ती f.

लुडादेश आत्म
बीभिष्यमाण m. n. बीभिष्यमाणा f.

तव्य
बीभितव्य m. n. बीभितव्या f.

यत्
बीभ्य m. n. बीभ्या f.

अनीयर्
बीभनीय m. n. बीभनीया f.

लिडादेश पर
बिबीभ्वस् m. n. बिबीभुषी f.

लिडादेश आत्म
बिबीभान m. n. बिबीभाना f.

अव्यय

तुमुन्
बीभितुम्

क्त्वा
बीब्ध्वा

ल्यप्
॰बीभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria