Declension table of ?bībhyamānā

Deva

FeminineSingularDualPlural
Nominativebībhyamānā bībhyamāne bībhyamānāḥ
Vocativebībhyamāne bībhyamāne bībhyamānāḥ
Accusativebībhyamānām bībhyamāne bībhyamānāḥ
Instrumentalbībhyamānayā bībhyamānābhyām bībhyamānābhiḥ
Dativebībhyamānāyai bībhyamānābhyām bībhyamānābhyaḥ
Ablativebībhyamānāyāḥ bībhyamānābhyām bībhyamānābhyaḥ
Genitivebībhyamānāyāḥ bībhyamānayoḥ bībhyamānānām
Locativebībhyamānāyām bībhyamānayoḥ bībhyamānāsu

Adverb -bībhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria