Declension table of ?bībhyamāna

Deva

MasculineSingularDualPlural
Nominativebībhyamānaḥ bībhyamānau bībhyamānāḥ
Vocativebībhyamāna bībhyamānau bībhyamānāḥ
Accusativebībhyamānam bībhyamānau bībhyamānān
Instrumentalbībhyamānena bībhyamānābhyām bībhyamānaiḥ bībhyamānebhiḥ
Dativebībhyamānāya bībhyamānābhyām bībhyamānebhyaḥ
Ablativebībhyamānāt bībhyamānābhyām bībhyamānebhyaḥ
Genitivebībhyamānasya bībhyamānayoḥ bībhyamānānām
Locativebībhyamāne bībhyamānayoḥ bībhyamāneṣu

Compound bībhyamāna -

Adverb -bībhyamānam -bībhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria