Declension table of ?bībhanīya

Deva

NeuterSingularDualPlural
Nominativebībhanīyam bībhanīye bībhanīyāni
Vocativebībhanīya bībhanīye bībhanīyāni
Accusativebībhanīyam bībhanīye bībhanīyāni
Instrumentalbībhanīyena bībhanīyābhyām bībhanīyaiḥ
Dativebībhanīyāya bībhanīyābhyām bībhanīyebhyaḥ
Ablativebībhanīyāt bībhanīyābhyām bībhanīyebhyaḥ
Genitivebībhanīyasya bībhanīyayoḥ bībhanīyānām
Locativebībhanīye bībhanīyayoḥ bībhanīyeṣu

Compound bībhanīya -

Adverb -bībhanīyam -bībhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria