Declension table of ?bībhamāna

Deva

MasculineSingularDualPlural
Nominativebībhamānaḥ bībhamānau bībhamānāḥ
Vocativebībhamāna bībhamānau bībhamānāḥ
Accusativebībhamānam bībhamānau bībhamānān
Instrumentalbībhamānena bībhamānābhyām bībhamānaiḥ bībhamānebhiḥ
Dativebībhamānāya bībhamānābhyām bībhamānebhyaḥ
Ablativebībhamānāt bībhamānābhyām bībhamānebhyaḥ
Genitivebībhamānasya bībhamānayoḥ bībhamānānām
Locativebībhamāne bībhamānayoḥ bībhamāneṣu

Compound bībhamāna -

Adverb -bībhamānam -bībhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria