Declension table of ?bībhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebībhiṣyamāṇam bībhiṣyamāṇe bībhiṣyamāṇāni
Vocativebībhiṣyamāṇa bībhiṣyamāṇe bībhiṣyamāṇāni
Accusativebībhiṣyamāṇam bībhiṣyamāṇe bībhiṣyamāṇāni
Instrumentalbībhiṣyamāṇena bībhiṣyamāṇābhyām bībhiṣyamāṇaiḥ
Dativebībhiṣyamāṇāya bībhiṣyamāṇābhyām bībhiṣyamāṇebhyaḥ
Ablativebībhiṣyamāṇāt bībhiṣyamāṇābhyām bībhiṣyamāṇebhyaḥ
Genitivebībhiṣyamāṇasya bībhiṣyamāṇayoḥ bībhiṣyamāṇānām
Locativebībhiṣyamāṇe bībhiṣyamāṇayoḥ bībhiṣyamāṇeṣu

Compound bībhiṣyamāṇa -

Adverb -bībhiṣyamāṇam -bībhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria