Declension table of ?bībhya

Deva

MasculineSingularDualPlural
Nominativebībhyaḥ bībhyau bībhyāḥ
Vocativebībhya bībhyau bībhyāḥ
Accusativebībhyam bībhyau bībhyān
Instrumentalbībhyena bībhyābhyām bībhyaiḥ bībhyebhiḥ
Dativebībhyāya bībhyābhyām bībhyebhyaḥ
Ablativebībhyāt bībhyābhyām bībhyebhyaḥ
Genitivebībhyasya bībhyayoḥ bībhyānām
Locativebībhye bībhyayoḥ bībhyeṣu

Compound bībhya -

Adverb -bībhyam -bībhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria