Declension table of ?bībhantī

Deva

FeminineSingularDualPlural
Nominativebībhantī bībhantyau bībhantyaḥ
Vocativebībhanti bībhantyau bībhantyaḥ
Accusativebībhantīm bībhantyau bībhantīḥ
Instrumentalbībhantyā bībhantībhyām bībhantībhiḥ
Dativebībhantyai bībhantībhyām bībhantībhyaḥ
Ablativebībhantyāḥ bībhantībhyām bībhantībhyaḥ
Genitivebībhantyāḥ bībhantyoḥ bībhantīnām
Locativebībhantyām bībhantyoḥ bībhantīṣu

Compound bībhanti - bībhantī -

Adverb -bībhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria