Declension table of ?bībhitavya

Deva

MasculineSingularDualPlural
Nominativebībhitavyaḥ bībhitavyau bībhitavyāḥ
Vocativebībhitavya bībhitavyau bībhitavyāḥ
Accusativebībhitavyam bībhitavyau bībhitavyān
Instrumentalbībhitavyena bībhitavyābhyām bībhitavyaiḥ bībhitavyebhiḥ
Dativebībhitavyāya bībhitavyābhyām bībhitavyebhyaḥ
Ablativebībhitavyāt bībhitavyābhyām bībhitavyebhyaḥ
Genitivebībhitavyasya bībhitavyayoḥ bībhitavyānām
Locativebībhitavye bībhitavyayoḥ bībhitavyeṣu

Compound bībhitavya -

Adverb -bībhitavyam -bībhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria