Declension table of ?bībdhavatī

Deva

FeminineSingularDualPlural
Nominativebībdhavatī bībdhavatyau bībdhavatyaḥ
Vocativebībdhavati bībdhavatyau bībdhavatyaḥ
Accusativebībdhavatīm bībdhavatyau bībdhavatīḥ
Instrumentalbībdhavatyā bībdhavatībhyām bībdhavatībhiḥ
Dativebībdhavatyai bībdhavatībhyām bībdhavatībhyaḥ
Ablativebībdhavatyāḥ bībdhavatībhyām bībdhavatībhyaḥ
Genitivebībdhavatyāḥ bībdhavatyoḥ bībdhavatīnām
Locativebībdhavatyām bībdhavatyoḥ bībdhavatīṣu

Compound bībdhavati - bībdhavatī -

Adverb -bībdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria