Declension table of ?bībdhavat

Deva

MasculineSingularDualPlural
Nominativebībdhavān bībdhavantau bībdhavantaḥ
Vocativebībdhavan bībdhavantau bībdhavantaḥ
Accusativebībdhavantam bībdhavantau bībdhavataḥ
Instrumentalbībdhavatā bībdhavadbhyām bībdhavadbhiḥ
Dativebībdhavate bībdhavadbhyām bībdhavadbhyaḥ
Ablativebībdhavataḥ bībdhavadbhyām bībdhavadbhyaḥ
Genitivebībdhavataḥ bībdhavatoḥ bībdhavatām
Locativebībdhavati bībdhavatoḥ bībdhavatsu

Compound bībdhavat -

Adverb -bībdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria