Declension table of ?bībhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebībhiṣyamāṇaḥ bībhiṣyamāṇau bībhiṣyamāṇāḥ
Vocativebībhiṣyamāṇa bībhiṣyamāṇau bībhiṣyamāṇāḥ
Accusativebībhiṣyamāṇam bībhiṣyamāṇau bībhiṣyamāṇān
Instrumentalbībhiṣyamāṇena bībhiṣyamāṇābhyām bībhiṣyamāṇaiḥ bībhiṣyamāṇebhiḥ
Dativebībhiṣyamāṇāya bībhiṣyamāṇābhyām bībhiṣyamāṇebhyaḥ
Ablativebībhiṣyamāṇāt bībhiṣyamāṇābhyām bībhiṣyamāṇebhyaḥ
Genitivebībhiṣyamāṇasya bībhiṣyamāṇayoḥ bībhiṣyamāṇānām
Locativebībhiṣyamāṇe bībhiṣyamāṇayoḥ bībhiṣyamāṇeṣu

Compound bībhiṣyamāṇa -

Adverb -bībhiṣyamāṇam -bībhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria