Declension table of ?bībdhavat

Deva

NeuterSingularDualPlural
Nominativebībdhavat bībdhavantī bībdhavatī bībdhavanti
Vocativebībdhavat bībdhavantī bībdhavatī bībdhavanti
Accusativebībdhavat bībdhavantī bībdhavatī bībdhavanti
Instrumentalbībdhavatā bībdhavadbhyām bībdhavadbhiḥ
Dativebībdhavate bībdhavadbhyām bībdhavadbhyaḥ
Ablativebībdhavataḥ bībdhavadbhyām bībdhavadbhyaḥ
Genitivebībdhavataḥ bībdhavatoḥ bībdhavatām
Locativebībdhavati bībdhavatoḥ bībdhavatsu

Adverb -bībdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria