Conjugation tables of ?bhaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhaṭāmi bhaṭāvaḥ bhaṭāmaḥ
Secondbhaṭasi bhaṭathaḥ bhaṭatha
Thirdbhaṭati bhaṭataḥ bhaṭanti


MiddleSingularDualPlural
Firstbhaṭe bhaṭāvahe bhaṭāmahe
Secondbhaṭase bhaṭethe bhaṭadhve
Thirdbhaṭate bhaṭete bhaṭante


PassiveSingularDualPlural
Firstbhaṭye bhaṭyāvahe bhaṭyāmahe
Secondbhaṭyase bhaṭyethe bhaṭyadhve
Thirdbhaṭyate bhaṭyete bhaṭyante


Imperfect

ActiveSingularDualPlural
Firstabhaṭam abhaṭāva abhaṭāma
Secondabhaṭaḥ abhaṭatam abhaṭata
Thirdabhaṭat abhaṭatām abhaṭan


MiddleSingularDualPlural
Firstabhaṭe abhaṭāvahi abhaṭāmahi
Secondabhaṭathāḥ abhaṭethām abhaṭadhvam
Thirdabhaṭata abhaṭetām abhaṭanta


PassiveSingularDualPlural
Firstabhaṭye abhaṭyāvahi abhaṭyāmahi
Secondabhaṭyathāḥ abhaṭyethām abhaṭyadhvam
Thirdabhaṭyata abhaṭyetām abhaṭyanta


Optative

ActiveSingularDualPlural
Firstbhaṭeyam bhaṭeva bhaṭema
Secondbhaṭeḥ bhaṭetam bhaṭeta
Thirdbhaṭet bhaṭetām bhaṭeyuḥ


MiddleSingularDualPlural
Firstbhaṭeya bhaṭevahi bhaṭemahi
Secondbhaṭethāḥ bhaṭeyāthām bhaṭedhvam
Thirdbhaṭeta bhaṭeyātām bhaṭeran


PassiveSingularDualPlural
Firstbhaṭyeya bhaṭyevahi bhaṭyemahi
Secondbhaṭyethāḥ bhaṭyeyāthām bhaṭyedhvam
Thirdbhaṭyeta bhaṭyeyātām bhaṭyeran


Imperative

ActiveSingularDualPlural
Firstbhaṭāni bhaṭāva bhaṭāma
Secondbhaṭa bhaṭatam bhaṭata
Thirdbhaṭatu bhaṭatām bhaṭantu


MiddleSingularDualPlural
Firstbhaṭai bhaṭāvahai bhaṭāmahai
Secondbhaṭasva bhaṭethām bhaṭadhvam
Thirdbhaṭatām bhaṭetām bhaṭantām


PassiveSingularDualPlural
Firstbhaṭyai bhaṭyāvahai bhaṭyāmahai
Secondbhaṭyasva bhaṭyethām bhaṭyadhvam
Thirdbhaṭyatām bhaṭyetām bhaṭyantām


Future

ActiveSingularDualPlural
Firstbhaṭiṣyāmi bhaṭiṣyāvaḥ bhaṭiṣyāmaḥ
Secondbhaṭiṣyasi bhaṭiṣyathaḥ bhaṭiṣyatha
Thirdbhaṭiṣyati bhaṭiṣyataḥ bhaṭiṣyanti


MiddleSingularDualPlural
Firstbhaṭiṣye bhaṭiṣyāvahe bhaṭiṣyāmahe
Secondbhaṭiṣyase bhaṭiṣyethe bhaṭiṣyadhve
Thirdbhaṭiṣyate bhaṭiṣyete bhaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṭitāsmi bhaṭitāsvaḥ bhaṭitāsmaḥ
Secondbhaṭitāsi bhaṭitāsthaḥ bhaṭitāstha
Thirdbhaṭitā bhaṭitārau bhaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāṭa babhaṭa babhaṭiva babhaṭima
Secondbabhaṭitha babhaṭathuḥ babhaṭa
Thirdbabhāṭa babhaṭatuḥ babhaṭuḥ


MiddleSingularDualPlural
Firstbabhaṭe babhaṭivahe babhaṭimahe
Secondbabhaṭiṣe babhaṭāthe babhaṭidhve
Thirdbabhaṭe babhaṭāte babhaṭire


Benedictive

ActiveSingularDualPlural
Firstbhaṭyāsam bhaṭyāsva bhaṭyāsma
Secondbhaṭyāḥ bhaṭyāstam bhaṭyāsta
Thirdbhaṭyāt bhaṭyāstām bhaṭyāsuḥ

Participles

Past Passive Participle
bhaṭṭa m. n. bhaṭṭā f.

Past Active Participle
bhaṭṭavat m. n. bhaṭṭavatī f.

Present Active Participle
bhaṭat m. n. bhaṭantī f.

Present Middle Participle
bhaṭamāna m. n. bhaṭamānā f.

Present Passive Participle
bhaṭyamāna m. n. bhaṭyamānā f.

Future Active Participle
bhaṭiṣyat m. n. bhaṭiṣyantī f.

Future Middle Participle
bhaṭiṣyamāṇa m. n. bhaṭiṣyamāṇā f.

Future Passive Participle
bhaṭitavya m. n. bhaṭitavyā f.

Future Passive Participle
bhāṭya m. n. bhāṭyā f.

Future Passive Participle
bhaṭanīya m. n. bhaṭanīyā f.

Perfect Active Participle
babhaṭvas m. n. babhaṭuṣī f.

Perfect Middle Participle
babhaṭāna m. n. babhaṭānā f.

Indeclinable forms

Infinitive
bhaṭitum

Absolutive
bhaṭṭvā

Absolutive
-bhaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria