Declension table of ?bhāṭya

Deva

NeuterSingularDualPlural
Nominativebhāṭyam bhāṭye bhāṭyāni
Vocativebhāṭya bhāṭye bhāṭyāni
Accusativebhāṭyam bhāṭye bhāṭyāni
Instrumentalbhāṭyena bhāṭyābhyām bhāṭyaiḥ
Dativebhāṭyāya bhāṭyābhyām bhāṭyebhyaḥ
Ablativebhāṭyāt bhāṭyābhyām bhāṭyebhyaḥ
Genitivebhāṭyasya bhāṭyayoḥ bhāṭyānām
Locativebhāṭye bhāṭyayoḥ bhāṭyeṣu

Compound bhāṭya -

Adverb -bhāṭyam -bhāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria