Declension table of ?bhaṭyamāna

Deva

MasculineSingularDualPlural
Nominativebhaṭyamānaḥ bhaṭyamānau bhaṭyamānāḥ
Vocativebhaṭyamāna bhaṭyamānau bhaṭyamānāḥ
Accusativebhaṭyamānam bhaṭyamānau bhaṭyamānān
Instrumentalbhaṭyamānena bhaṭyamānābhyām bhaṭyamānaiḥ bhaṭyamānebhiḥ
Dativebhaṭyamānāya bhaṭyamānābhyām bhaṭyamānebhyaḥ
Ablativebhaṭyamānāt bhaṭyamānābhyām bhaṭyamānebhyaḥ
Genitivebhaṭyamānasya bhaṭyamānayoḥ bhaṭyamānānām
Locativebhaṭyamāne bhaṭyamānayoḥ bhaṭyamāneṣu

Compound bhaṭyamāna -

Adverb -bhaṭyamānam -bhaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria