Declension table of ?bhaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhaṭiṣyamāṇaḥ bhaṭiṣyamāṇau bhaṭiṣyamāṇāḥ
Vocativebhaṭiṣyamāṇa bhaṭiṣyamāṇau bhaṭiṣyamāṇāḥ
Accusativebhaṭiṣyamāṇam bhaṭiṣyamāṇau bhaṭiṣyamāṇān
Instrumentalbhaṭiṣyamāṇena bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇaiḥ bhaṭiṣyamāṇebhiḥ
Dativebhaṭiṣyamāṇāya bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇebhyaḥ
Ablativebhaṭiṣyamāṇāt bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇebhyaḥ
Genitivebhaṭiṣyamāṇasya bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇānām
Locativebhaṭiṣyamāṇe bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇeṣu

Compound bhaṭiṣyamāṇa -

Adverb -bhaṭiṣyamāṇam -bhaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria