Declension table of ?bhaṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhaṭiṣyamāṇam bhaṭiṣyamāṇe bhaṭiṣyamāṇāni
Vocativebhaṭiṣyamāṇa bhaṭiṣyamāṇe bhaṭiṣyamāṇāni
Accusativebhaṭiṣyamāṇam bhaṭiṣyamāṇe bhaṭiṣyamāṇāni
Instrumentalbhaṭiṣyamāṇena bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇaiḥ
Dativebhaṭiṣyamāṇāya bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇebhyaḥ
Ablativebhaṭiṣyamāṇāt bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇebhyaḥ
Genitivebhaṭiṣyamāṇasya bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇānām
Locativebhaṭiṣyamāṇe bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇeṣu

Compound bhaṭiṣyamāṇa -

Adverb -bhaṭiṣyamāṇam -bhaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria