Declension table of ?babhaṭuṣī

Deva

FeminineSingularDualPlural
Nominativebabhaṭuṣī babhaṭuṣyau babhaṭuṣyaḥ
Vocativebabhaṭuṣi babhaṭuṣyau babhaṭuṣyaḥ
Accusativebabhaṭuṣīm babhaṭuṣyau babhaṭuṣīḥ
Instrumentalbabhaṭuṣyā babhaṭuṣībhyām babhaṭuṣībhiḥ
Dativebabhaṭuṣyai babhaṭuṣībhyām babhaṭuṣībhyaḥ
Ablativebabhaṭuṣyāḥ babhaṭuṣībhyām babhaṭuṣībhyaḥ
Genitivebabhaṭuṣyāḥ babhaṭuṣyoḥ babhaṭuṣīṇām
Locativebabhaṭuṣyām babhaṭuṣyoḥ babhaṭuṣīṣu

Compound babhaṭuṣi - babhaṭuṣī -

Adverb -babhaṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria