Declension table of ?bhaṭṭavat

Deva

MasculineSingularDualPlural
Nominativebhaṭṭavān bhaṭṭavantau bhaṭṭavantaḥ
Vocativebhaṭṭavan bhaṭṭavantau bhaṭṭavantaḥ
Accusativebhaṭṭavantam bhaṭṭavantau bhaṭṭavataḥ
Instrumentalbhaṭṭavatā bhaṭṭavadbhyām bhaṭṭavadbhiḥ
Dativebhaṭṭavate bhaṭṭavadbhyām bhaṭṭavadbhyaḥ
Ablativebhaṭṭavataḥ bhaṭṭavadbhyām bhaṭṭavadbhyaḥ
Genitivebhaṭṭavataḥ bhaṭṭavatoḥ bhaṭṭavatām
Locativebhaṭṭavati bhaṭṭavatoḥ bhaṭṭavatsu

Compound bhaṭṭavat -

Adverb -bhaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria