Declension table of ?bhaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaṭiṣyantī bhaṭiṣyantyau bhaṭiṣyantyaḥ
Vocativebhaṭiṣyanti bhaṭiṣyantyau bhaṭiṣyantyaḥ
Accusativebhaṭiṣyantīm bhaṭiṣyantyau bhaṭiṣyantīḥ
Instrumentalbhaṭiṣyantyā bhaṭiṣyantībhyām bhaṭiṣyantībhiḥ
Dativebhaṭiṣyantyai bhaṭiṣyantībhyām bhaṭiṣyantībhyaḥ
Ablativebhaṭiṣyantyāḥ bhaṭiṣyantībhyām bhaṭiṣyantībhyaḥ
Genitivebhaṭiṣyantyāḥ bhaṭiṣyantyoḥ bhaṭiṣyantīnām
Locativebhaṭiṣyantyām bhaṭiṣyantyoḥ bhaṭiṣyantīṣu

Compound bhaṭiṣyanti - bhaṭiṣyantī -

Adverb -bhaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria