Declension table of ?bhaṭiṣyat

Deva

NeuterSingularDualPlural
Nominativebhaṭiṣyat bhaṭiṣyantī bhaṭiṣyatī bhaṭiṣyanti
Vocativebhaṭiṣyat bhaṭiṣyantī bhaṭiṣyatī bhaṭiṣyanti
Accusativebhaṭiṣyat bhaṭiṣyantī bhaṭiṣyatī bhaṭiṣyanti
Instrumentalbhaṭiṣyatā bhaṭiṣyadbhyām bhaṭiṣyadbhiḥ
Dativebhaṭiṣyate bhaṭiṣyadbhyām bhaṭiṣyadbhyaḥ
Ablativebhaṭiṣyataḥ bhaṭiṣyadbhyām bhaṭiṣyadbhyaḥ
Genitivebhaṭiṣyataḥ bhaṭiṣyatoḥ bhaṭiṣyatām
Locativebhaṭiṣyati bhaṭiṣyatoḥ bhaṭiṣyatsu

Adverb -bhaṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria