Declension table of ?bhaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaṭiṣyamāṇā bhaṭiṣyamāṇe bhaṭiṣyamāṇāḥ
Vocativebhaṭiṣyamāṇe bhaṭiṣyamāṇe bhaṭiṣyamāṇāḥ
Accusativebhaṭiṣyamāṇām bhaṭiṣyamāṇe bhaṭiṣyamāṇāḥ
Instrumentalbhaṭiṣyamāṇayā bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇābhiḥ
Dativebhaṭiṣyamāṇāyai bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇābhyaḥ
Ablativebhaṭiṣyamāṇāyāḥ bhaṭiṣyamāṇābhyām bhaṭiṣyamāṇābhyaḥ
Genitivebhaṭiṣyamāṇāyāḥ bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇānām
Locativebhaṭiṣyamāṇāyām bhaṭiṣyamāṇayoḥ bhaṭiṣyamāṇāsu

Adverb -bhaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria