तिङन्तावली ?भट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभटति भटतः भटन्ति
मध्यमभटसि भटथः भटथ
उत्तमभटामि भटावः भटामः


आत्मनेपदेएकद्विबहु
प्रथमभटते भटेते भटन्ते
मध्यमभटसे भटेथे भटध्वे
उत्तमभटे भटावहे भटामहे


कर्मणिएकद्विबहु
प्रथमभट्यते भट्येते भट्यन्ते
मध्यमभट्यसे भट्येथे भट्यध्वे
उत्तमभट्ये भट्यावहे भट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभटत् अभटताम् अभटन्
मध्यमअभटः अभटतम् अभटत
उत्तमअभटम् अभटाव अभटाम


आत्मनेपदेएकद्विबहु
प्रथमअभटत अभटेताम् अभटन्त
मध्यमअभटथाः अभटेथाम् अभटध्वम्
उत्तमअभटे अभटावहि अभटामहि


कर्मणिएकद्विबहु
प्रथमअभट्यत अभट्येताम् अभट्यन्त
मध्यमअभट्यथाः अभट्येथाम् अभट्यध्वम्
उत्तमअभट्ये अभट्यावहि अभट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभटेत् भटेताम् भटेयुः
मध्यमभटेः भटेतम् भटेत
उत्तमभटेयम् भटेव भटेम


आत्मनेपदेएकद्विबहु
प्रथमभटेत भटेयाताम् भटेरन्
मध्यमभटेथाः भटेयाथाम् भटेध्वम्
उत्तमभटेय भटेवहि भटेमहि


कर्मणिएकद्विबहु
प्रथमभट्येत भट्येयाताम् भट्येरन्
मध्यमभट्येथाः भट्येयाथाम् भट्येध्वम्
उत्तमभट्येय भट्येवहि भट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभटतु भटताम् भटन्तु
मध्यमभट भटतम् भटत
उत्तमभटानि भटाव भटाम


आत्मनेपदेएकद्विबहु
प्रथमभटताम् भटेताम् भटन्ताम्
मध्यमभटस्व भटेथाम् भटध्वम्
उत्तमभटै भटावहै भटामहै


कर्मणिएकद्विबहु
प्रथमभट्यताम् भट्येताम् भट्यन्ताम्
मध्यमभट्यस्व भट्येथाम् भट्यध्वम्
उत्तमभट्यै भट्यावहै भट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभटिष्यति भटिष्यतः भटिष्यन्ति
मध्यमभटिष्यसि भटिष्यथः भटिष्यथ
उत्तमभटिष्यामि भटिष्यावः भटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभटिष्यते भटिष्येते भटिष्यन्ते
मध्यमभटिष्यसे भटिष्येथे भटिष्यध्वे
उत्तमभटिष्ये भटिष्यावहे भटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभटिता भटितारौ भटितारः
मध्यमभटितासि भटितास्थः भटितास्थ
उत्तमभटितास्मि भटितास्वः भटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभाट बभटतुः बभटुः
मध्यमबभटिथ बभटथुः बभट
उत्तमबभाट बभट बभटिव बभटिम


आत्मनेपदेएकद्विबहु
प्रथमबभटे बभटाते बभटिरे
मध्यमबभटिषे बभटाथे बभटिध्वे
उत्तमबभटे बभटिवहे बभटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभट्यात् भट्यास्ताम् भट्यासुः
मध्यमभट्याः भट्यास्तम् भट्यास्त
उत्तमभट्यासम् भट्यास्व भट्यास्म

कृदन्त

क्त
भट्ट m. n. भट्टा f.

क्तवतु
भट्टवत् m. n. भट्टवती f.

शतृ
भटत् m. n. भटन्ती f.

शानच्
भटमान m. n. भटमाना f.

शानच् कर्मणि
भट्यमान m. n. भट्यमाना f.

लुडादेश पर
भटिष्यत् m. n. भटिष्यन्ती f.

लुडादेश आत्म
भटिष्यमाण m. n. भटिष्यमाणा f.

तव्य
भटितव्य m. n. भटितव्या f.

यत्
भाट्य m. n. भाट्या f.

अनीयर्
भटनीय m. n. भटनीया f.

लिडादेश पर
बभट्वस् m. n. बभटुषी f.

लिडादेश आत्म
बभटान m. n. बभटाना f.

अव्यय

तुमुन्
भटितुम्

क्त्वा
भट्ट्वा

ल्यप्
॰भट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria