Declension table of ?babhaṭvas

Deva

NeuterSingularDualPlural
Nominativebabhaṭvat babhaṭuṣī babhaṭvāṃsi
Vocativebabhaṭvat babhaṭuṣī babhaṭvāṃsi
Accusativebabhaṭvat babhaṭuṣī babhaṭvāṃsi
Instrumentalbabhaṭuṣā babhaṭvadbhyām babhaṭvadbhiḥ
Dativebabhaṭuṣe babhaṭvadbhyām babhaṭvadbhyaḥ
Ablativebabhaṭuṣaḥ babhaṭvadbhyām babhaṭvadbhyaḥ
Genitivebabhaṭuṣaḥ babhaṭuṣoḥ babhaṭuṣām
Locativebabhaṭuṣi babhaṭuṣoḥ babhaṭvatsu

Compound babhaṭvat -

Adverb -babhaṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria