Declension table of ?bhaṭyamāna

Deva

NeuterSingularDualPlural
Nominativebhaṭyamānam bhaṭyamāne bhaṭyamānāni
Vocativebhaṭyamāna bhaṭyamāne bhaṭyamānāni
Accusativebhaṭyamānam bhaṭyamāne bhaṭyamānāni
Instrumentalbhaṭyamānena bhaṭyamānābhyām bhaṭyamānaiḥ
Dativebhaṭyamānāya bhaṭyamānābhyām bhaṭyamānebhyaḥ
Ablativebhaṭyamānāt bhaṭyamānābhyām bhaṭyamānebhyaḥ
Genitivebhaṭyamānasya bhaṭyamānayoḥ bhaṭyamānānām
Locativebhaṭyamāne bhaṭyamānayoḥ bhaṭyamāneṣu

Compound bhaṭyamāna -

Adverb -bhaṭyamānam -bhaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria