Declension table of ?bhāṭya

Deva

MasculineSingularDualPlural
Nominativebhāṭyaḥ bhāṭyau bhāṭyāḥ
Vocativebhāṭya bhāṭyau bhāṭyāḥ
Accusativebhāṭyam bhāṭyau bhāṭyān
Instrumentalbhāṭyena bhāṭyābhyām bhāṭyaiḥ bhāṭyebhiḥ
Dativebhāṭyāya bhāṭyābhyām bhāṭyebhyaḥ
Ablativebhāṭyāt bhāṭyābhyām bhāṭyebhyaḥ
Genitivebhāṭyasya bhāṭyayoḥ bhāṭyānām
Locativebhāṭye bhāṭyayoḥ bhāṭyeṣu

Compound bhāṭya -

Adverb -bhāṭyam -bhāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria