Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛṇomi ṛṇvaḥ ṛṇuvaḥ ṛṇmaḥ ṛṇumaḥ
Secondṛṇoṣi ṛṇuthaḥ ṛṇutha
Thirdṛṇoti ṛṇutaḥ ṛṇvanti


PassiveSingularDualPlural
Firstarye aryāvahe aryāmahe
Secondaryase aryethe aryadhve
Thirdaryate aryete aryante


Imperfect

ActiveSingularDualPlural
Firstārṇavam ārṇva ārṇuva ārṇma ārṇuma
Secondārṇoḥ ārṇutam ārṇuta
Thirdārṇot ārṇutām ārṇvan


PassiveSingularDualPlural
Firstārye āryāvahi āryāmahi
Secondāryathāḥ āryethām āryadhvam
Thirdāryata āryetām āryanta


Optative

ActiveSingularDualPlural
Firstṛṇuyām ṛṇuyāva ṛṇuyāma
Secondṛṇuyāḥ ṛṇuyātam ṛṇuyāta
Thirdṛṇuyāt ṛṇuyātām ṛṇuyuḥ


PassiveSingularDualPlural
Firstaryeya aryevahi aryemahi
Secondaryethāḥ aryeyāthām aryedhvam
Thirdaryeta aryeyātām aryeran


Imperative

ActiveSingularDualPlural
Firstṛṇavāni ṛṇavāva ṛṇavāma
Secondṛṇu ṛṇutam ṛṇuta
Thirdṛṇotu ṛṇutām ṛṇvantu


PassiveSingularDualPlural
Firstaryai aryāvahai aryāmahai
Secondaryasva aryethām aryadhvam
Thirdaryatām aryetām aryantām


Future

ActiveSingularDualPlural
Firstariṣyāmi ariṣyāvaḥ ariṣyāmaḥ
Secondariṣyasi ariṣyathaḥ ariṣyatha
Thirdariṣyati ariṣyataḥ ariṣyanti


MiddleSingularDualPlural
Firstariṣye ariṣyāvahe ariṣyāmahe
Secondariṣyase ariṣyethe ariṣyadhve
Thirdariṣyate ariṣyete ariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstartāsmi artāsvaḥ artāsmaḥ
Secondartāsi artāsthaḥ artāstha
Thirdartā artārau artāraḥ


Perfect

ActiveSingularDualPlural
Firstara ariva arima
Secondaritha arathuḥ ara
Thirdara aratuḥ aruḥ


MiddleSingularDualPlural
Firstare arivahe arimahe
Secondariṣe arāthe aridhve
Thirdare arāte arire


Aorist

ActiveSingularDualPlural
Firstāram ārāva ārāma
Secondāraḥ āratam ārata
Thirdārat āratām āran


Benedictive

ActiveSingularDualPlural
Firstaryāsam aryāsva aryāsma
Secondaryāḥ aryāstam aryāsta
Thirdaryāt aryāstām aryāsuḥ

Participles

Past Passive Participle
ṛta m. n. ṛtā f.

Past Active Participle
ṛtavat m. n. ṛtavatī f.

Present Active Participle
ṛṇvat m. n. ṛṇvatī f.

Present Passive Participle
aryamāṇa m. n. aryamāṇā f.

Future Active Participle
ariṣyat m. n. ariṣyantī f.

Future Middle Participle
ariṣyamāṇa m. n. ariṣyamāṇā f.

Future Passive Participle
artavya m. n. artavyā f.

Future Passive Participle
ārya m. n. āryā f.

Future Passive Participle
araṇīya m. n. araṇīyā f.

Future Passive Participle
arya m. n. aryā f.

Perfect Active Participle
arivas m. n. aruṣī f.

Perfect Middle Participle
arāṇa m. n. arāṇā f.

Indeclinable forms

Infinitive
artum

Absolutive
ṛtvā

Absolutive
-ṛtya

Periphrastic Perfect
arām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstarpayāmi arpayāvaḥ arpayāmaḥ
Secondarpayasi arpayathaḥ arpayatha
Thirdarpayati arpayataḥ arpayanti


MiddleSingularDualPlural
Firstarpaye arpayāvahe arpayāmahe
Secondarpayase arpayethe arpayadhve
Thirdarpayate arpayete arpayante


PassiveSingularDualPlural
Firstarpye arpyāvahe arpyāmahe
Secondarpyase arpyethe arpyadhve
Thirdarpyate arpyete arpyante


Imperfect

ActiveSingularDualPlural
Firstārpayam ārpayāva ārpayāma
Secondārpayaḥ ārpayatam ārpayata
Thirdārpayat ārpayatām ārpayan


MiddleSingularDualPlural
Firstārpaye ārpayāvahi ārpayāmahi
Secondārpayathāḥ ārpayethām ārpayadhvam
Thirdārpayata ārpayetām ārpayanta


PassiveSingularDualPlural
Firstārpye ārpyāvahi ārpyāmahi
Secondārpyathāḥ ārpyethām ārpyadhvam
Thirdārpyata ārpyetām ārpyanta


Optative

ActiveSingularDualPlural
Firstarpayeyam arpayeva arpayema
Secondarpayeḥ arpayetam arpayeta
Thirdarpayet arpayetām arpayeyuḥ


MiddleSingularDualPlural
Firstarpayeya arpayevahi arpayemahi
Secondarpayethāḥ arpayeyāthām arpayedhvam
Thirdarpayeta arpayeyātām arpayeran


PassiveSingularDualPlural
Firstarpyeya arpyevahi arpyemahi
Secondarpyethāḥ arpyeyāthām arpyedhvam
Thirdarpyeta arpyeyātām arpyeran


Imperative

ActiveSingularDualPlural
Firstarpayāṇi arpayāva arpayāma
Secondarpaya arpayatam arpayata
Thirdarpayatu arpayatām arpayantu


MiddleSingularDualPlural
Firstarpayai arpayāvahai arpayāmahai
Secondarpayasva arpayethām arpayadhvam
Thirdarpayatām arpayetām arpayantām


PassiveSingularDualPlural
Firstarpyai arpyāvahai arpyāmahai
Secondarpyasva arpyethām arpyadhvam
Thirdarpyatām arpyetām arpyantām


Future

ActiveSingularDualPlural
Firstarpayiṣyāmi arpayiṣyāvaḥ arpayiṣyāmaḥ
Secondarpayiṣyasi arpayiṣyathaḥ arpayiṣyatha
Thirdarpayiṣyati arpayiṣyataḥ arpayiṣyanti


MiddleSingularDualPlural
Firstarpayiṣye arpayiṣyāvahe arpayiṣyāmahe
Secondarpayiṣyase arpayiṣyethe arpayiṣyadhve
Thirdarpayiṣyate arpayiṣyete arpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarpayitāsmi arpayitāsvaḥ arpayitāsmaḥ
Secondarpayitāsi arpayitāsthaḥ arpayitāstha
Thirdarpayitā arpayitārau arpayitāraḥ

Participles

Past Passive Participle
arpita m. n. arpitā f.

Past Active Participle
arpitavat m. n. arpitavatī f.

Present Active Participle
arpayat m. n. arpayantī f.

Present Middle Participle
arpayamāṇa m. n. arpayamāṇā f.

Present Passive Participle
arpyamāṇa m. n. arpyamāṇā f.

Future Active Participle
arpayiṣyat m. n. arpayiṣyantī f.

Future Middle Participle
arpayiṣyamāṇa m. n. arpayiṣyamāṇā f.

Future Passive Participle
arpya m. n. arpyā f.

Future Passive Participle
arpaṇīya m. n. arpaṇīyā f.

Future Passive Participle
arpayitavya m. n. arpayitavyā f.

Indeclinable forms

Infinitive
arpayitum

Absolutive
arpayitvā

Absolutive
-arpayya

Periphrastic Perfect
arpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstaririṣāmi aririṣāvaḥ aririṣāmaḥ
Secondaririṣasi aririṣathaḥ aririṣatha
Thirdaririṣati aririṣataḥ aririṣanti


PassiveSingularDualPlural
Firstaririṣye aririṣyāvahe aririṣyāmahe
Secondaririṣyase aririṣyethe aririṣyadhve
Thirdaririṣyate aririṣyete aririṣyante


Imperfect

ActiveSingularDualPlural
Firstāririṣam āririṣāva āririṣāma
Secondāririṣaḥ āririṣatam āririṣata
Thirdāririṣat āririṣatām āririṣan


PassiveSingularDualPlural
Firstāririṣye āririṣyāvahi āririṣyāmahi
Secondāririṣyathāḥ āririṣyethām āririṣyadhvam
Thirdāririṣyata āririṣyetām āririṣyanta


Optative

ActiveSingularDualPlural
Firstaririṣeyam aririṣeva aririṣema
Secondaririṣeḥ aririṣetam aririṣeta
Thirdaririṣet aririṣetām aririṣeyuḥ


PassiveSingularDualPlural
Firstaririṣyeya aririṣyevahi aririṣyemahi
Secondaririṣyethāḥ aririṣyeyāthām aririṣyedhvam
Thirdaririṣyeta aririṣyeyātām aririṣyeran


Imperative

ActiveSingularDualPlural
Firstaririṣāṇi aririṣāva aririṣāma
Secondaririṣa aririṣatam aririṣata
Thirdaririṣatu aririṣatām aririṣantu


PassiveSingularDualPlural
Firstaririṣyai aririṣyāvahai aririṣyāmahai
Secondaririṣyasva aririṣyethām aririṣyadhvam
Thirdaririṣyatām aririṣyetām aririṣyantām


Future

ActiveSingularDualPlural
Firstaririṣyāmi aririṣyāvaḥ aririṣyāmaḥ
Secondaririṣyasi aririṣyathaḥ aririṣyatha
Thirdaririṣyati aririṣyataḥ aririṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstaririṣitāsmi aririṣitāsvaḥ aririṣitāsmaḥ
Secondaririṣitāsi aririṣitāsthaḥ aririṣitāstha
Thirdaririṣitā aririṣitārau aririṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstanarireṣa anaririṣiva anaririṣima
Secondanarireṣitha anaririṣathuḥ anaririṣa
Thirdanarireṣa anaririṣatuḥ anaririṣuḥ

Participles

Past Passive Participle
aririṣita m. n. aririṣitā f.

Past Active Participle
aririṣitavat m. n. aririṣitavatī f.

Present Active Participle
aririṣat m. n. aririṣantī f.

Present Passive Participle
aririṣyamāṇa m. n. aririṣyamāṇā f.

Future Active Participle
aririṣyat m. n. aririṣyantī f.

Future Passive Participle
aririṣaṇīya m. n. aririṣaṇīyā f.

Future Passive Participle
aririṣya m. n. aririṣyā f.

Future Passive Participle
aririṣitavya m. n. aririṣitavyā f.

Perfect Active Participle
anaririṣvas m. n. anaririṣuṣī f.

Indeclinable forms

Infinitive
aririṣitum

Absolutive
aririṣitvā

Absolutive
-aririṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria