Declension table of ?ariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeariṣyamāṇaḥ ariṣyamāṇau ariṣyamāṇāḥ
Vocativeariṣyamāṇa ariṣyamāṇau ariṣyamāṇāḥ
Accusativeariṣyamāṇam ariṣyamāṇau ariṣyamāṇān
Instrumentalariṣyamāṇena ariṣyamāṇābhyām ariṣyamāṇaiḥ ariṣyamāṇebhiḥ
Dativeariṣyamāṇāya ariṣyamāṇābhyām ariṣyamāṇebhyaḥ
Ablativeariṣyamāṇāt ariṣyamāṇābhyām ariṣyamāṇebhyaḥ
Genitiveariṣyamāṇasya ariṣyamāṇayoḥ ariṣyamāṇānām
Locativeariṣyamāṇe ariṣyamāṇayoḥ ariṣyamāṇeṣu

Compound ariṣyamāṇa -

Adverb -ariṣyamāṇam -ariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria