Declension table of ?aryamāṇa

Deva

NeuterSingularDualPlural
Nominativearyamāṇam aryamāṇe aryamāṇāni
Vocativearyamāṇa aryamāṇe aryamāṇāni
Accusativearyamāṇam aryamāṇe aryamāṇāni
Instrumentalaryamāṇena aryamāṇābhyām aryamāṇaiḥ
Dativearyamāṇāya aryamāṇābhyām aryamāṇebhyaḥ
Ablativearyamāṇāt aryamāṇābhyām aryamāṇebhyaḥ
Genitivearyamāṇasya aryamāṇayoḥ aryamāṇānām
Locativearyamāṇe aryamāṇayoḥ aryamāṇeṣu

Compound aryamāṇa -

Adverb -aryamāṇam -aryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria