Declension table of ?arpayitavya

Deva

MasculineSingularDualPlural
Nominativearpayitavyaḥ arpayitavyau arpayitavyāḥ
Vocativearpayitavya arpayitavyau arpayitavyāḥ
Accusativearpayitavyam arpayitavyau arpayitavyān
Instrumentalarpayitavyena arpayitavyābhyām arpayitavyaiḥ arpayitavyebhiḥ
Dativearpayitavyāya arpayitavyābhyām arpayitavyebhyaḥ
Ablativearpayitavyāt arpayitavyābhyām arpayitavyebhyaḥ
Genitivearpayitavyasya arpayitavyayoḥ arpayitavyānām
Locativearpayitavye arpayitavyayoḥ arpayitavyeṣu

Compound arpayitavya -

Adverb -arpayitavyam -arpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria