Declension table of ?arpyamāṇa

Deva

MasculineSingularDualPlural
Nominativearpyamāṇaḥ arpyamāṇau arpyamāṇāḥ
Vocativearpyamāṇa arpyamāṇau arpyamāṇāḥ
Accusativearpyamāṇam arpyamāṇau arpyamāṇān
Instrumentalarpyamāṇena arpyamāṇābhyām arpyamāṇaiḥ arpyamāṇebhiḥ
Dativearpyamāṇāya arpyamāṇābhyām arpyamāṇebhyaḥ
Ablativearpyamāṇāt arpyamāṇābhyām arpyamāṇebhyaḥ
Genitivearpyamāṇasya arpyamāṇayoḥ arpyamāṇānām
Locativearpyamāṇe arpyamāṇayoḥ arpyamāṇeṣu

Compound arpyamāṇa -

Adverb -arpyamāṇam -arpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria