Declension table of ?aririṣat

Deva

NeuterSingularDualPlural
Nominativeaririṣat aririṣantī aririṣatī aririṣanti
Vocativeaririṣat aririṣantī aririṣatī aririṣanti
Accusativeaririṣat aririṣantī aririṣatī aririṣanti
Instrumentalaririṣatā aririṣadbhyām aririṣadbhiḥ
Dativeaririṣate aririṣadbhyām aririṣadbhyaḥ
Ablativeaririṣataḥ aririṣadbhyām aririṣadbhyaḥ
Genitiveaririṣataḥ aririṣatoḥ aririṣatām
Locativeaririṣati aririṣatoḥ aririṣatsu

Adverb -aririṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria