Declension table of ?arāṇa

Deva

MasculineSingularDualPlural
Nominativearāṇaḥ arāṇau arāṇāḥ
Vocativearāṇa arāṇau arāṇāḥ
Accusativearāṇam arāṇau arāṇān
Instrumentalarāṇena arāṇābhyām arāṇaiḥ arāṇebhiḥ
Dativearāṇāya arāṇābhyām arāṇebhyaḥ
Ablativearāṇāt arāṇābhyām arāṇebhyaḥ
Genitivearāṇasya arāṇayoḥ arāṇānām
Locativearāṇe arāṇayoḥ arāṇeṣu

Compound arāṇa -

Adverb -arāṇam -arāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria