Declension table of ?ṛṇvatī

Deva

FeminineSingularDualPlural
Nominativeṛṇvatī ṛṇvatyau ṛṇvatyaḥ
Vocativeṛṇvati ṛṇvatyau ṛṇvatyaḥ
Accusativeṛṇvatīm ṛṇvatyau ṛṇvatīḥ
Instrumentalṛṇvatyā ṛṇvatībhyām ṛṇvatībhiḥ
Dativeṛṇvatyai ṛṇvatībhyām ṛṇvatībhyaḥ
Ablativeṛṇvatyāḥ ṛṇvatībhyām ṛṇvatībhyaḥ
Genitiveṛṇvatyāḥ ṛṇvatyoḥ ṛṇvatīnām
Locativeṛṇvatyām ṛṇvatyoḥ ṛṇvatīṣu

Compound ṛṇvati - ṛṇvatī -

Adverb -ṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria