Declension table of ?artavya

Deva

NeuterSingularDualPlural
Nominativeartavyam artavye artavyāni
Vocativeartavya artavye artavyāni
Accusativeartavyam artavye artavyāni
Instrumentalartavyena artavyābhyām artavyaiḥ
Dativeartavyāya artavyābhyām artavyebhyaḥ
Ablativeartavyāt artavyābhyām artavyebhyaḥ
Genitiveartavyasya artavyayoḥ artavyānām
Locativeartavye artavyayoḥ artavyeṣu

Compound artavya -

Adverb -artavyam -artavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria