Declension table of ?arpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearpayiṣyamāṇā arpayiṣyamāṇe arpayiṣyamāṇāḥ
Vocativearpayiṣyamāṇe arpayiṣyamāṇe arpayiṣyamāṇāḥ
Accusativearpayiṣyamāṇām arpayiṣyamāṇe arpayiṣyamāṇāḥ
Instrumentalarpayiṣyamāṇayā arpayiṣyamāṇābhyām arpayiṣyamāṇābhiḥ
Dativearpayiṣyamāṇāyai arpayiṣyamāṇābhyām arpayiṣyamāṇābhyaḥ
Ablativearpayiṣyamāṇāyāḥ arpayiṣyamāṇābhyām arpayiṣyamāṇābhyaḥ
Genitivearpayiṣyamāṇāyāḥ arpayiṣyamāṇayoḥ arpayiṣyamāṇānām
Locativearpayiṣyamāṇāyām arpayiṣyamāṇayoḥ arpayiṣyamāṇāsu

Adverb -arpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria