Declension table of ?arpyamāṇa

Deva

NeuterSingularDualPlural
Nominativearpyamāṇam arpyamāṇe arpyamāṇāni
Vocativearpyamāṇa arpyamāṇe arpyamāṇāni
Accusativearpyamāṇam arpyamāṇe arpyamāṇāni
Instrumentalarpyamāṇena arpyamāṇābhyām arpyamāṇaiḥ
Dativearpyamāṇāya arpyamāṇābhyām arpyamāṇebhyaḥ
Ablativearpyamāṇāt arpyamāṇābhyām arpyamāṇebhyaḥ
Genitivearpyamāṇasya arpyamāṇayoḥ arpyamāṇānām
Locativearpyamāṇe arpyamāṇayoḥ arpyamāṇeṣu

Compound arpyamāṇa -

Adverb -arpyamāṇam -arpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria