Declension table of ?arpitavat

Deva

MasculineSingularDualPlural
Nominativearpitavān arpitavantau arpitavantaḥ
Vocativearpitavan arpitavantau arpitavantaḥ
Accusativearpitavantam arpitavantau arpitavataḥ
Instrumentalarpitavatā arpitavadbhyām arpitavadbhiḥ
Dativearpitavate arpitavadbhyām arpitavadbhyaḥ
Ablativearpitavataḥ arpitavadbhyām arpitavadbhyaḥ
Genitivearpitavataḥ arpitavatoḥ arpitavatām
Locativearpitavati arpitavatoḥ arpitavatsu

Compound arpitavat -

Adverb -arpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria