Declension table of ?aririṣat

Deva

MasculineSingularDualPlural
Nominativeaririṣan aririṣantau aririṣantaḥ
Vocativeaririṣan aririṣantau aririṣantaḥ
Accusativeaririṣantam aririṣantau aririṣataḥ
Instrumentalaririṣatā aririṣadbhyām aririṣadbhiḥ
Dativeaririṣate aririṣadbhyām aririṣadbhyaḥ
Ablativeaririṣataḥ aririṣadbhyām aririṣadbhyaḥ
Genitiveaririṣataḥ aririṣatoḥ aririṣatām
Locativeaririṣati aririṣatoḥ aririṣatsu

Compound aririṣat -

Adverb -aririṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria