Declension table of ?aririṣitā

Deva

FeminineSingularDualPlural
Nominativeaririṣitā aririṣite aririṣitāḥ
Vocativeaririṣite aririṣite aririṣitāḥ
Accusativeaririṣitām aririṣite aririṣitāḥ
Instrumentalaririṣitayā aririṣitābhyām aririṣitābhiḥ
Dativeaririṣitāyai aririṣitābhyām aririṣitābhyaḥ
Ablativeaririṣitāyāḥ aririṣitābhyām aririṣitābhyaḥ
Genitiveaririṣitāyāḥ aririṣitayoḥ aririṣitānām
Locativeaririṣitāyām aririṣitayoḥ aririṣitāsu

Adverb -aririṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria