Conjugation tables of ?vyap
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vyapayāmi
vyapayāvaḥ
vyapayāmaḥ
Second
vyapayasi
vyapayathaḥ
vyapayatha
Third
vyapayati
vyapayataḥ
vyapayanti
Middle
Singular
Dual
Plural
First
vyapaye
vyapayāvahe
vyapayāmahe
Second
vyapayase
vyapayethe
vyapayadhve
Third
vyapayate
vyapayete
vyapayante
Passive
Singular
Dual
Plural
First
vyapye
vyapyāvahe
vyapyāmahe
Second
vyapyase
vyapyethe
vyapyadhve
Third
vyapyate
vyapyete
vyapyante
Imperfect
Active
Singular
Dual
Plural
First
avyapayam
avyapayāva
avyapayāma
Second
avyapayaḥ
avyapayatam
avyapayata
Third
avyapayat
avyapayatām
avyapayan
Middle
Singular
Dual
Plural
First
avyapaye
avyapayāvahi
avyapayāmahi
Second
avyapayathāḥ
avyapayethām
avyapayadhvam
Third
avyapayata
avyapayetām
avyapayanta
Passive
Singular
Dual
Plural
First
avyapye
avyapyāvahi
avyapyāmahi
Second
avyapyathāḥ
avyapyethām
avyapyadhvam
Third
avyapyata
avyapyetām
avyapyanta
Optative
Active
Singular
Dual
Plural
First
vyapayeyam
vyapayeva
vyapayema
Second
vyapayeḥ
vyapayetam
vyapayeta
Third
vyapayet
vyapayetām
vyapayeyuḥ
Middle
Singular
Dual
Plural
First
vyapayeya
vyapayevahi
vyapayemahi
Second
vyapayethāḥ
vyapayeyāthām
vyapayedhvam
Third
vyapayeta
vyapayeyātām
vyapayeran
Passive
Singular
Dual
Plural
First
vyapyeya
vyapyevahi
vyapyemahi
Second
vyapyethāḥ
vyapyeyāthām
vyapyedhvam
Third
vyapyeta
vyapyeyātām
vyapyeran
Imperative
Active
Singular
Dual
Plural
First
vyapayāni
vyapayāva
vyapayāma
Second
vyapaya
vyapayatam
vyapayata
Third
vyapayatu
vyapayatām
vyapayantu
Middle
Singular
Dual
Plural
First
vyapayai
vyapayāvahai
vyapayāmahai
Second
vyapayasva
vyapayethām
vyapayadhvam
Third
vyapayatām
vyapayetām
vyapayantām
Passive
Singular
Dual
Plural
First
vyapyai
vyapyāvahai
vyapyāmahai
Second
vyapyasva
vyapyethām
vyapyadhvam
Third
vyapyatām
vyapyetām
vyapyantām
Future
Active
Singular
Dual
Plural
First
vyapayiṣyāmi
vyapayiṣyāvaḥ
vyapayiṣyāmaḥ
Second
vyapayiṣyasi
vyapayiṣyathaḥ
vyapayiṣyatha
Third
vyapayiṣyati
vyapayiṣyataḥ
vyapayiṣyanti
Middle
Singular
Dual
Plural
First
vyapayiṣye
vyapayiṣyāvahe
vyapayiṣyāmahe
Second
vyapayiṣyase
vyapayiṣyethe
vyapayiṣyadhve
Third
vyapayiṣyate
vyapayiṣyete
vyapayiṣyante
Future2
Active
Singular
Dual
Plural
First
vyapayitāsmi
vyapayitāsvaḥ
vyapayitāsmaḥ
Second
vyapayitāsi
vyapayitāsthaḥ
vyapayitāstha
Third
vyapayitā
vyapayitārau
vyapayitāraḥ
Participles
Past Passive Participle
vyapita
m.
n.
vyapitā
f.
Past Active Participle
vyapitavat
m.
n.
vyapitavatī
f.
Present Active Participle
vyapayat
m.
n.
vyapayantī
f.
Present Middle Participle
vyapayamāna
m.
n.
vyapayamānā
f.
Present Passive Participle
vyapyamāna
m.
n.
vyapyamānā
f.
Future Active Participle
vyapayiṣyat
m.
n.
vyapayiṣyantī
f.
Future Middle Participle
vyapayiṣyamāṇa
m.
n.
vyapayiṣyamāṇā
f.
Future Passive Participle
vyapayitavya
m.
n.
vyapayitavyā
f.
Future Passive Participle
vyapya
m.
n.
vyapyā
f.
Future Passive Participle
vyapanīya
m.
n.
vyapanīyā
f.
Indeclinable forms
Infinitive
vyapayitum
Absolutive
vyapayitvā
Absolutive
-vyapayya
Periphrastic Perfect
vyapayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025