Conjugation tables of ?dhūś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhūśayāmi
dhūśayāvaḥ
dhūśayāmaḥ
Second
dhūśayasi
dhūśayathaḥ
dhūśayatha
Third
dhūśayati
dhūśayataḥ
dhūśayanti
Middle
Singular
Dual
Plural
First
dhūśaye
dhūśayāvahe
dhūśayāmahe
Second
dhūśayase
dhūśayethe
dhūśayadhve
Third
dhūśayate
dhūśayete
dhūśayante
Passive
Singular
Dual
Plural
First
dhūśye
dhūśyāvahe
dhūśyāmahe
Second
dhūśyase
dhūśyethe
dhūśyadhve
Third
dhūśyate
dhūśyete
dhūśyante
Imperfect
Active
Singular
Dual
Plural
First
adhūśayam
adhūśayāva
adhūśayāma
Second
adhūśayaḥ
adhūśayatam
adhūśayata
Third
adhūśayat
adhūśayatām
adhūśayan
Middle
Singular
Dual
Plural
First
adhūśaye
adhūśayāvahi
adhūśayāmahi
Second
adhūśayathāḥ
adhūśayethām
adhūśayadhvam
Third
adhūśayata
adhūśayetām
adhūśayanta
Passive
Singular
Dual
Plural
First
adhūśye
adhūśyāvahi
adhūśyāmahi
Second
adhūśyathāḥ
adhūśyethām
adhūśyadhvam
Third
adhūśyata
adhūśyetām
adhūśyanta
Optative
Active
Singular
Dual
Plural
First
dhūśayeyam
dhūśayeva
dhūśayema
Second
dhūśayeḥ
dhūśayetam
dhūśayeta
Third
dhūśayet
dhūśayetām
dhūśayeyuḥ
Middle
Singular
Dual
Plural
First
dhūśayeya
dhūśayevahi
dhūśayemahi
Second
dhūśayethāḥ
dhūśayeyāthām
dhūśayedhvam
Third
dhūśayeta
dhūśayeyātām
dhūśayeran
Passive
Singular
Dual
Plural
First
dhūśyeya
dhūśyevahi
dhūśyemahi
Second
dhūśyethāḥ
dhūśyeyāthām
dhūśyedhvam
Third
dhūśyeta
dhūśyeyātām
dhūśyeran
Imperative
Active
Singular
Dual
Plural
First
dhūśayāni
dhūśayāva
dhūśayāma
Second
dhūśaya
dhūśayatam
dhūśayata
Third
dhūśayatu
dhūśayatām
dhūśayantu
Middle
Singular
Dual
Plural
First
dhūśayai
dhūśayāvahai
dhūśayāmahai
Second
dhūśayasva
dhūśayethām
dhūśayadhvam
Third
dhūśayatām
dhūśayetām
dhūśayantām
Passive
Singular
Dual
Plural
First
dhūśyai
dhūśyāvahai
dhūśyāmahai
Second
dhūśyasva
dhūśyethām
dhūśyadhvam
Third
dhūśyatām
dhūśyetām
dhūśyantām
Future
Active
Singular
Dual
Plural
First
dhūśayiṣyāmi
dhūśayiṣyāvaḥ
dhūśayiṣyāmaḥ
Second
dhūśayiṣyasi
dhūśayiṣyathaḥ
dhūśayiṣyatha
Third
dhūśayiṣyati
dhūśayiṣyataḥ
dhūśayiṣyanti
Middle
Singular
Dual
Plural
First
dhūśayiṣye
dhūśayiṣyāvahe
dhūśayiṣyāmahe
Second
dhūśayiṣyase
dhūśayiṣyethe
dhūśayiṣyadhve
Third
dhūśayiṣyate
dhūśayiṣyete
dhūśayiṣyante
Future2
Active
Singular
Dual
Plural
First
dhūśayitāsmi
dhūśayitāsvaḥ
dhūśayitāsmaḥ
Second
dhūśayitāsi
dhūśayitāsthaḥ
dhūśayitāstha
Third
dhūśayitā
dhūśayitārau
dhūśayitāraḥ
Participles
Past Passive Participle
dhūśita
m.
n.
dhūśitā
f.
Past Active Participle
dhūśitavat
m.
n.
dhūśitavatī
f.
Present Active Participle
dhūśayat
m.
n.
dhūśayantī
f.
Present Middle Participle
dhūśayamāna
m.
n.
dhūśayamānā
f.
Present Passive Participle
dhūśyamāna
m.
n.
dhūśyamānā
f.
Future Active Participle
dhūśayiṣyat
m.
n.
dhūśayiṣyantī
f.
Future Middle Participle
dhūśayiṣyamāṇa
m.
n.
dhūśayiṣyamāṇā
f.
Future Passive Participle
dhūśayitavya
m.
n.
dhūśayitavyā
f.
Future Passive Participle
dhūśya
m.
n.
dhūśyā
f.
Future Passive Participle
dhūśanīya
m.
n.
dhūśanīyā
f.
Indeclinable forms
Infinitive
dhūśayitum
Absolutive
dhūśayitvā
Absolutive
-dhūśya
Periphrastic Perfect
dhūśayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025